पञ्चमोऽध्यायः - श्लोक ४१ ते ६०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


विरुपा चर्मदंतेन चांगारेणास्थिनापि वा । न शिवाय भवेद्रेवा स्वामिनो मरणं तथा ॥४१॥

अपसव्यक्रमे वैर सव्ये संपदमादिशेत । तस्मिन्कर्मसमारंभे क्षुतं निष्ठिवितं तथा ॥४२॥

वाचस्तु परुषास्तत्र ये चान्ये शकुनाधमाः । तान्विवर्ज्य प्रकुर्वीत वास्तुपूजनकर्मणि ॥४३॥

अकचटतपयशवर्गा इत्यष्टदिक्षु च । प्राचीप्रभृतिषु वर्णस्तत्परं कारयेत्फलम ॥४४॥

एते वर्णाः प्रश्नकाले मध्ये पद्मैकमक्षरम तेन शल्यं विजानीयाद्दिशि तस्यां च वेश्मनः ॥४५॥

एतेभ्यो वा परं बाह्ये प्रश्न यद्व्द्यक्षरं भवेत । तदा न जानीयाद्वृहमध्ये विनिश्चयः ॥४६॥

एकाशीतिपदं कुर्याद्वास्तुवित्सर्ववास्तुषु । आदौ सम्पूज्य गणपं दिक्पालान पूजयेत्ततः ॥४७॥

धरित्र्यां कलशं स्थाप्य मातृकाः पूजयेत्ततः। नांदीश्राद्धं ततः कुर्यात्पुण्यानभ्यर्चयेत्ततः ॥४८॥

अग्निसस्थापनार्थन्तु मेखलात्रयसंयुतम । कुण्डं कुर्याद्विधानेन योन्याकारं विशेषतः ॥४९॥

स्यंडिलं वा प्रकुर्वीत मतिमान्सर्वकर्मासु । पदस्थान्पूजयेत्सर्वान्पञ्चत्रिंशत्तथैव च ॥५०॥

शिखी चैकपदं प्रोक्तं पर्जन्यश्च तथैव च । जयन्तो द्विपदः सूर्यः सत्यभृशौ द्विकोष्ठकौ ॥५१॥

पदैकमन्तरिक्षस्तु वायुश्चैकपदः स्मृतः ॥५२॥

पूषा चैकपदो ह्यस्मिन्द्विपदो वितथस्तथा । द्विपदौ दक्षिणाशास्थौ गृहक्षतयमादुभौ ॥५३॥

गन्धर्वमृगराजौ तु द्विपदौ परिकीर्तितौ । मृगः पितृगणश्चैव दौवारिकश्चैकपादकः ॥५४॥

सुग्रीवपुष्पदन्तौ च द्विपदो वरुणस्तथा । असुरश्च तथा श्लोको द्विपदः परिकीर्तिताः ॥५५॥

पापो रोगस्तथा सर्पस्त्रयश्चकपदा मताः । मुख्यभल्लाटसोमाख्यास्त्रिपदास्ते त्रयः स्मृताः ॥५६॥

सर्पश्च द्विपदः प्रोक्तो ह्यदितिश्च तथैव च । दितिश्चैकपदाः प्रोक्ता द्वात्रिंशव्दाह्यतः स्थिताः ॥५७॥

ईशानादितरुष्कोणे संस्थितान्पूजयेद्बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥५८॥

तदंतगांश्चैकपदानीशानादिषु विन्यसेत । अर्यमा त्रिपदः पूर्वे सविता च तथैकपात ॥५९॥

विवस्वांस्त्रिपदो याम्ये इन्द्र्श्चैक पदस्तथा । नैऋते पश्चिमे मित्रस्त्रिपदः परिकीर्तितः ॥६०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP