चतुर्थोऽध्यायः - श्लोक ४१ ते ६२

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


प्रासादा द्विविधाः प्रोक्तश्चलाः स्थिरतरास्तथा । मण्डापाश्च चतुष्षष्टिः प्राकारा देवताश्रयाः ॥४१॥

विशेषेणापि ये छात्रास्तथा ये चाष्टमंडपाः । चतुष्षष्टिपदेनैव सर्वानेतान्प्रमापयेत ॥४२॥

नगरग्रामकोटादि स्थावराणि च भूभृताम । स्थपतिस्थास्थितयदिप्रविभागेन मापयेत ॥४३॥

स्निग्धादिभूभागसमुत्थितानां न्यग्रोधबिल्वद्रुमखादिराणाम । शमीवटोदुम्बरदेवदारुक्षीरस्वदेशोत्थफलद्रुमाणाम ॥४४॥

उपोषितः शिल्पिजनस्तु येषां मध्यात्तु तीक्ष्णेन कुठारकेण । छिन्द्यात्ततो दिक्पतितोत्तरस्यां शुभे विलग्ने परिगृह्य शंकुम ॥४५॥

करप्रमाणं परतश्चतस्त्रस्तदर्द्धमानेन ततोऽगृह्य । नीत्वा न्यसेत्तानि गृहे च तावद्यावत्प्रतिष्ठानसमश्च शंको ॥४६॥

नन्दन्ति शुक्ला कतिर्थेशकोणे हुताशनाख्ये सुभगेति चान्या । सुमंगली नैऋतिभागेसंख्या भद्रंकरी मारुतकोणयाता ॥४७॥

वृषाश्च पुत्रागदांकितानां नन्दादिकानां क्रमशश्शिलानाम । अखडिवानां सुदृढोकृतानां सुलक्षणानां ग्रहणं निरुक्तम ॥४८॥

कूर्मश्च शेषश्च जनार्द्दनः श्रीर्ध्रुवश्च मध्ये भवनस्य संस्थाः । निवेशनीयः क्रमशः शिलानां प्रमाणमेन्तसुनिभिः प्रदिष्टम ॥४९॥

शिलाप्रमाणं क्रमशः प्रदिष्टं वर्णानुपूर्व्येण तथांगुलानाम । अथैकविंशं घनविश्वनंदाविस्तारके व्यापमितं तद्धर्म ॥५०॥

तदर्धमानं त्वथ पिंडिका स्यादूर्ध्वाधिका न्यूनतरा न कार्या । प्रमाणहीना सुतनाशकारिणी व्यंगाव्यय भ्रष्टविवर्णदेहा ॥५१॥

धनार्त्तिदा प्रस्तरगेहमाने कार्या शिला शिल्पिजनानुकूला । पाषाणगेहे कर्तव्या शिला पाषाणसंभवा ।

शैलजे शैलजः पीठश्चैष्टके चैष्टकः स्मृतः ॥५२॥

शिलान्यासादिको भद्रे मूलपादो विधीयते। पक्वेष्टनिर्मिते चैव इष्टकानां च कारयेत ॥५३॥

इष्टका निर्मिते गेहे प्रमाणमिह लक्षयेत ॥ अपरेषां गृहाणां तु शिलामानं न चिन्तयेत ॥५४॥

आधारभूता तु शिला प्रकल्प्या दृढा मनोज्ञा परिणामयुक्ता । सल्लक्षणा चापरिमाणमाना न चाधिका न्यूनतरा न कृष्णा ॥५५॥

द्वाराधिपादीन्तयो गजाश्वाः सम्पूजनीया बलिभिः समंत्रैः । स्नानार्थमानीय सुतीर्थतोयं ततोपहारैः प्रतिपूज्य कुम्भम ॥५६॥

ध्रुवे शिलायास्तु ततः खनित्वा कुम्भं प्रतिष्ठाप्य शरांगुलीयम । विप्रादिवर्भानुगतः प्रशस्तस्तदर्द्धमानं तु तदर्द्धमानम ॥५७॥

जलाक्षतव्रीहिसपञ्चगव्यमध्वाज्यजात परिपूर्य्य सम्यक ॥५८॥

शिलाविन्यासकाले तु सभारांश्चोपकल्पयेत । समुद्रे यानि रत्नानि सुवर्ण रजतं तथा ।

सर्वबीजानि गन्धाश्च शरा दर्भास्तथैव च ॥५९॥

शुक्लाः सुमनसः सर्पिः श्वेतञ्च मधु रोचना । आमिषञ्च तथा मद्यं फलानि विविधानि च ॥६०॥

नैवेद्यार्थ च पक्वान्नं वस्त्राण्याभरणानि च । श्वेतं पीतं तथा रक्तं कृष्णं वर्णक्रमेण च ॥६१॥

गन्धादीश्चैव वस्त्र च पुष्पाणि च तथैव च । वास्तुविद्याविधानज्ञैः कारयेत्सुसमाहितः ॥६२॥

इति वास्तुशास्त्रे गृहादिनिर्माणे चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP