तृतीयोऽध्यायः - श्लोक ४१ ते ७०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


मूलं च रेवती चैव कृत्तिकाऽऽषाढमेव च । पूर्वाफाल्गुनिहस्ते च मघा चैव तु सप्तकम ॥४१॥

एषु भामेन युक्तेषु वारे तस्यैव वेश्य यत। आग्निना दह्यते कृस्न पुत्रनाशः प्रजायते ॥४२॥

अग्निनक्षत्रगे सूर्य्ये चन्द्रे वा तत्र सस्थिते । निर्मितं मंदिरं नूनमग्निना दह्यतेऽचिरात ॥४३॥

ज्येष्ठानुराधमे चैव भरणीस्वाति पूर्वभे । धनिष्ठास्वपि ऋक्षेषु शनिस्तिष्ठेदिनस्य च ॥४४॥

कृपणो नामतः प्रोक्तो धनधान्यादिके गृहे । पुत्रे जातेऽथवा तस्मिन्गृह्यते यक्षराक्षसैः ॥४५॥

प्रासादेष्वेवमेव स्याद्वापीकूपेषु चैव हि । तस्माद्विचार्य कर्तव्या गृहारम्भः शुभेप्सुना ॥४६॥

नाशं दिशन्ति मकरालिकुलीरलग्ने मेषे धटे धनुषि कर्ममु दीर्घसूत्रम ।

कन्याझषे मिथुनगे ध्रुवमर्थलाभं ज्योतिर्विदः कलश सिंहवृषेषु सिद्धिम ॥४७॥

मध्यान्हे तु कृतं वास्तु कर्तुर्वित्ताविनाशनम । महानिशास्वपि तथा सन्ध्ययोर्नैव कारयेत ॥४८॥

अथ भावफलानि ॥

लग्नेऽर्के वज्रपातः ष्यात्कोशहानिश्च शीतगौ । मृत्युर्विशम्भरापुत्रे दारिद्र्यं रविनन्दने ॥४९॥

जीवे धर्मार्थकामाः स्युः पुत्रोत्पत्तिश्च भार्गवे । चंअद्रजे कुशलासक्तिर्यातदायुः प्रवर्तते ॥५०॥

द्वितीयस्थे रवौ हानिश्चन्द्रे शत्रुक्षयो भवेत । भूमिजे बन्धनं प्रोक्तं नानाविघ्नानि भानुजे ॥५१॥

बुधे द्रविणसंपत्तिर्गुरौ धर्माभिवर्द्धनम । यथाकामविनोदेन भृगौ कामं व्रजत्फलम ॥५२॥

तृतीयस्थेषु पापेषु सौम्येष्वेव विशेषतः । सिद्धिः स्यादचिरादेव यताभिलषितं प्रति ॥५३॥

चतुर्थस्थानगे जीवे पूजा स्म्पद्यते नृपात । चन्द्रजे चार्थलाभः स्याद्भूमिलाभश्च भार्गवे ॥५४॥

वियोगः सुदृदां भानौ मन्त्रभेदो महीसुते । बुद्धिनाशो निशानाथे सर्वनाशोऽर्कन्दने ॥५५॥

पञ्चमे तु सुराचार्ये मित्र वसुधनागमः । शुक्रे पुत्रसुखावाप्ता रत्नलाभस्त्यथेन्दुजे ॥५६॥

सुतदःखसहस्त्रांशौ शशांके कलहः स्मॄतः । भौमे कार्यविरोधः स्यात्सौरे बंधुविमर्दनम ॥५७॥

षष्ठस्थानगते सूर्ये रोगनाशं विनिर्दिशेत । चन्द्रे पुष्टिः कुजे प्राप्तिः सौरे शत्रुबलक्षयः ॥५८॥

गुरौ मन्त्रोदयः प्रोक्तो भृगो विद्यागमो भवेत । सम्यग्ज्ञानार्थ कौशल्यं नक्षत्रपतिनन्दने ॥५९॥

सप्तमस्थानगे जीवे बुधे दैत्यपुरोहिते । गजवाजिधरित्रीणां क्रमाल्लाभं विनिर्दिशेत ॥६०॥

भास्करे कीर्तिभंग स्यात्कुजे विपदमादिशेत । हिमगौ क्लेश आयासः पतंगे व्यंगताभयम ॥६१॥

नैवने च सहस्त्रांशौ विद्विषो जनितापदः । हानिः शीतमयुखे च भौमे सौरे च रुग्भयम ॥६२॥

बुधे मानधनप्राप्तिर्जीवे च विजयो भवेत । शुक्रे स्वजन भेदः स्यान्मंत्रज्ञस्यापि देहिनः ॥६३॥

वागीशे नवमस्थने विद्याभोगादिनन्दनम । बुधे विविधभोगाश्च जीवे च विजयो भवेत ॥६४॥

चन्द्रे धातुक्षयः प्रोक्तो धर्महानिश्च भास्करे । कुजे चार्थक्षयं विद्याद्रविजे धर्मदूषणम ॥६५॥

दशमस्थानगे शुक्रे शयनासनसिद्धयः । सुराचार्य महत सौख्य़ं विजयं स्त्री धनं बुधे ॥६६॥

मार्तण्डे च सुत्दृद्वृद्धिश्चन्द्रे शोकविवर्द्धनम । भौमे रत्नागमः प्रोक्तः कोणे कीर्तिविलोपनम ॥६७॥

लाभस्थानेषु सर्वेषु लाभस्थानं विनिर्दिशेत । व्ययस्थानेषु सर्वेषु विनिर्देश्यो व्ययः सदा ॥६८॥

स्वोच्चे पूर्णफलः प्रोक्तः निष्फलः प्रोक्तो वर्गे सत्फलदः शुभः ॥७०॥

इति वास्तुशास्त्रे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP