द्वितीयोऽध्याय: - श्लोक १८१ ते १९७

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


विजयं सर्वदिग्भागे द्विशालाख्यं तदेव हि। शंकाख्यं नाम तद्गेह शुभदं च नृणां भवेत ॥१८१॥

विपुलं सर्वदिग्भागे द्विशालं तत्प्रजायते। तानि संपुटसंज्ञानि धनधान्यप्रदानि च ॥१८२॥

धनदं सर्वदिग्भागे सुबक्रं वा मनोरमम। कान्तं नाम तु तद्गेहं सर्वेषां शोभनं स्मृतम ॥१८३॥

द्विशालानां तद्गृहाणां भेदाश्चैव त्रयोदश। फलपाकार्थमेतेषांमया प्रोक्तं सुविस्तारात ॥१८४॥

पूर्वयाम्यमथ याम्यपश्चिमं पश्चिमोत्तरमथोत्तरपूर्वकम।

प्राक्पतीचमथ दक्षिणोत्तरं वास्तु षड्विधमिद द्विशालकम ॥१८५॥

अथ त्रिशालानि॥

उत्तरद्वारहीनं यत्रिशालं धनधान्यदम। हिरण्यनाभनामानं राज्ञा सौख्यविवर्द्धनम‍ ॥१८६॥

प्राग्द्वार्शालहीनं तु सुक्षेत्रं नाम तद्‍गृहम‌ । वृद्धिदं पुत्रपौत्राणां धनधान्यसमृध्हिदम् ॥१८७॥

याम्यशालाविहीनं तह्लिशालं चुत्रिसंज्ञकम। विनाशनं धनस्यापि पुत्रपौत्रादिनाशनम ॥१८८॥

प्रत्यक्छालाविहिनं तु पक्षघ्नं नाम तद्गॄहम। पुत्राणां दोषद्ञ्चैव परञ्च पुरवासिनाम ॥१८९॥

चत्वारोऽमी मया प्रोक्ता भेदाश्चैव चतुर्द्श। तस्माद्विचार्य दुर्वीत गृहकर्मणि कोविद: ॥१९०॥

अथ चतु:शालानि॥

अलिन्दानां ह्यवच्छेदो नास्ति यत्र समन्तत:॥तद्वास्तु सर्वतोभद्रं चतुर्द्वारसमन्वितम।

एक ग्रामे चतु:शाले दुर्भिक्षे राज्यविप्लवे ॥१९१॥

स्वामिना नीयमानायां प्रतिशुक्रं न दुष्यति। नृपाणां विबुधानां च गृहं सौख्यप्रदायकम ॥१९२॥

प्रदक्षिणान्तगै: सर्वै: शालाभित्तिरलिन्दकै:। विना परेणद्वारेण नन्द्यावर्तमिति स्मृतम ॥१९३॥

श्रेष्ठ सुतारोग्यकरं सर्वेषां शुद्धजन्मनाम। द्वारालिन्दो गतस्त्वेको नेत्रयोर्दक्षिणागत: ॥१९४॥

विहाय दक्षिणद्वारं वर्द्धमानमिति स्मृतम। शुभदं सर्ववर्णानां वृद्धिद पुत्रपौत्रदम ॥१९५॥

पश्चिमोत्तरतोऽलिन्द: प्रागन्तौ द्वौ तदुत्थितौ। अन्यस्तन्मध्यविधृत: प्राग्द्वारं स्वस्तिकं शुभम ॥१९६॥

प्राक्यश्चिमावलिन्दौ यावन्तगय तद्भवौ पगै। सौम्यद्वारं विना तु स्याद्रुचकाख्यं तु तत स्मृतम ॥१९७॥

इति वास्तुशास्त्रे समगृहादिनिर्म्माणे द्वितीयोऽध्याय: ॥२॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP