वैराग्यशतकम् - मनःसम्बोधननियमनम्

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा

प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।

प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगणो

विविक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥६१॥

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां

स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।

अतीतमननुस्मरन्नपि च भाव्यसंकल्पयन्

नतर्कितसमागमाननुभवामि भोगानहम् ॥६२॥

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय

श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।

स्वात्मीभावमुपैहि संत्यज निजां कल्लोललोलां गतिं

मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥६३॥

मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ

चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु ।

को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च

ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्ययः ॥६४॥

चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया

भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।

कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीः

अथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ॥६५॥

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः

पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।

यद्यस्त्वेवं कुरु भवरसास्वादने लम्पटत्वं

नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥६६॥

प्राप्ताः श्रियः सकलकामदुधास्ततः किं

न्यस्तं पदं शिरसि विद्विषतां ततः किं ।

संपादिताः प्रणयिनो विभवैस्ततः किं

कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥६७॥

भक्तिर्भवे मरणजन्मभयं हृदिस्थं

स्नेहो न बन्धुषु न मन्मथजा विकाराः ।

संसर्गदोषरहिता विजना वनान्ता

वैराग्यमस्ति किमितः परमर्थनीयम् ॥६८॥

तस्मादनन्तमजरं परमं विकासि

तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।

यस्यानुषङ्गिण इमे भुवनाधिपत्य-

भोगादयः कृपणलोकमता भवन्ति ॥६९॥

पातलमाविशसि यासि नभो विलङ्घ्य

दिङ्मण्डलं भ्रमसि मानस चापलेन ।

भ्रान्त्यापि जातु विमलं कथमात्मनीनं

न ब्रह्म संस्मरसि निवृर्तिमेशि येन ॥७०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP