वैराग्यशतकम् - यतिनृपतिसंवादवर्णनम्

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः

ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।

इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं

यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥५१॥

अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं

शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।

सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा

मय्यप्यास्था न ते चेत्त्वयि मम नितरामेव राजन्ननास्था ॥५२॥

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः

सम इव परितोषो निर्विशेषो विशेषः ।

स तु भवतु दरिद्रो यस्य तृष्णा विशाला

मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥५३॥

फलमलमशनाय स्वादु पानाय तोयं

क्षितिरपि शयनार्थं वाससे वल्कलं च ।

नवधनमधुपानभ्रान्तसर्वेन्द्रियाणां

अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥५४॥

अशीमहि वयं भिक्षामाशावासो वसीमहि ।

शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥५५॥

न नटा न विटा न गायका

न च सभ्येतरवादचुञ्चवः ।

नृपमीक्षितुमत्र के वयं

स्तनभारानमिता न योषितः ॥५६॥

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा

विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।

इह भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते

कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥५७॥

अभुक्तायां यस्यां क्षणमपि न जातं नृपशतः

भुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।

तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो

विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥५८॥

मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः

स्वांशीकृत्य तमेव संगरशतै राज्ञां गणा भुञ्जते ।

ते दद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रा भृशं

धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये ॥५९॥

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं

कपालं यस्योच्यैर्विनिहितमलंकारविधये ।

नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना

नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥६०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP