वैराग्यशतकम् - भोगास्थैर्यवर्णनम्

'वैराग्यशतकम्’ काव्यात कवी भर्तृहरिने आयुष्यातील वैराग्य जीवनाचे वर्णन केले आहे.


भोगे रोगभयं कुले च्युतिभयं वित्त नृपालाद्भयं

माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।

शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं

सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥३१॥

आक्रान्तं मरणेन जन्म जरसा चात्युज्वलं यौवनं

सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमः ।

लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैनृर्पा दुर्जनैः

अस्थैर्येण विभूतयोऽप्युपहता ग्रस्तं न किं केन वा ॥३२॥

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते

लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।

जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्

तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥३३॥

भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः

स्तोकान्येव दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता ।

तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका

लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥३४॥

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला

आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।

लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं

योगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विधध्वं बुधाः ॥३५॥

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः

अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।

कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं

ब्रह्मण्यासक्तचित्ता भवत भवभयाम्बोधिपारं तरीतुम् ॥३६॥

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे

कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।

वामाक्षीणामवज्ञाविहसितवसतिवृर्द्धभावोऽप्यसाधुः

संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥३७॥

व्याघ्रीव तिष्ठति जरा परितर्जयन्ति

रोगाश्च शत्रव इव प्रहरन्ति देहम् ।

आयुः परिस्रवति भिन्नघटादिवाम्भो

लोकस्तथाप्यहितमाचरतीति चित्रम् ॥३८॥

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः

तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।

आशापाशशतोपशान्तिविशदं चेतः समाधीयतां

कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥३९॥

ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते

यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः ।

भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते

भो साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ॥४०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP