प्रथमोऽध्यायः - श्लोक ८१ ते १००

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


ज्वालिताशासु दग्धासु धूमितासु च पश्यतः । मरणं निर्दिशेत प्राज्ञस्तत्र शल्यं विनिर्दिशेत ॥८१॥

यस्यापशकुनं तस्य शल्यं तत्र वासं न कुर्वीत गृहं चैव न कारयेत ॥८२॥

अथ खननविधिः ॥

ज्योतिश्शास्त्रानुसारेण सुदिने शुभवासरे । सुलग्ने सुमुहूर्ते च सुस्नातः प्रांमुखो गॄही ॥८३॥

पूजयेद्ग्णनाथञ्च ग्रहांञ्च कलशे स्थितान । परीक्षिते च भूभागे गोमयेनानुलिप्य च ॥८४॥

तत्र संपूजयेद्विप्रान्दैवज्ञं च तथैव च । यावत्प्रमाणा भूर्ग्राह्या गृहार्थ तावता गृही ॥८५॥

पंचगव्यौषधिजलैस्तथा पञ्चामृतेन च । सेचयेच्छुद्धिकामेन भूसंस्कांश्च कारयेत ॥८६॥

तत्र कुम्भं निवेश्यादौ हेमगर्भ फलैयुतम । सर्वधान्ययुतं सर्वगन्धसर्वौषधैर्युतम ॥८७॥

पुष्पान्वितं रक्तवर्णं सवस्त्रं मन्त्रमंत्रितम । तस्मिन्नावाहयेत्खेटान वरुणप्रमुखांस्तथा ॥८८॥

तस्मिन्नावाहयेद्भूमि सशैलवनकाननाम । नदीनदसमायुक्तां कर्णिकाभिश्च भूषिताम ॥८९॥

सागरैर्वेष्टिता तत्र पूजयेत्प्रार्थयेत्ततः । दिक्पालान कुलदेवीश्च देवान्यक्षांस्तथोरगान ॥९०॥

बलिं च द्त्त्वा विधिवज्जलायेति जपेत्ततः । षडऋचं रुद्रजापश्च कारयेद्विधिपूर्वकम ॥९१॥

तस्मिन्संपूजयेद्वास्तुं प्रार्थयेत्पूजयेत्ततः ॥ॐ नमो भगवते वास्तु पुरुषाय कपिलाय च ॥९२॥

पृथ्वीधराय देवाय प्रधानपुरुषाय च । सकलगृहप्रासादपुष्करोद्यानकर्माणि ॥९३॥

गृहारंभप्रथमकाले सर्वसिद्धिप्रदायक । सिद्धदेवमनुष्यैश्च पूज्यमानो दिवानिशम ॥९४॥

गृहस्थाने प्रजापतिक्षेत्रेऽस्मिंस्तिष्ठसाम्प्रतम । इहागच्छ इमां पूजां गृहाणवरदो भव ॥९५॥

वास्तु पुरुष नमस्तेऽस्तु भूमिशय्यारत प्रभो । मद्गृहं धनधान्यादिसमॄद्धं कुरु सर्वदा ॥९६॥

इतिप्रार्थ्य ततो भूमौ संलिखिद्वास्तुपूरुषम । पिष्टातकैस्तण्डुलैर्वा नागरुपधरं विभूम ॥९७॥

आवाहयद्वेदमन्त्रैः पूजयेच्च स्वशक्तितः । आवाहयाम्यहं देवं भूमिस्थं च अधोमुखम ॥९८॥

वास्तुनाथं जग्तप्राण पूर्वस्यां प्रथमाश्रितम । विष्णोरराटेतिमन्त्रेण पूजयेत्सर्पनायकम ॥९९॥

नमोऽस्तु सर्पेभ्य इति वा पूजयेच्च स्वशक्तितः । कुक्षिप्रदेशे निखनेद्वास्तुनागस्य मंत्रतः ॥१००॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP