Dictionaries | References

शब्दः

   
Script: Devanagari

शब्दः     

noun  यः श्रुतिम्पन्नः।   Ex. तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
HYPONYMY:
टट्टनम् श्रव्यः आस्फोटः आस्फोटनम् आतङ्कः झङ्कारः कलध्वनिः घुर्घुरा उत्क्रोशः विरावः आकारणम् घण्टारावः शिञ्जा मर्मरः खो हास्यम् विलापः अनाहतनादः विस्फोटः करतलध्वनिः गजतालः ध्वनिः पदरवः वाद्यस्वरः गुञ्जनम् हूतिः स्वरः शीश्कारः फूत्कारः स्तनितम् गर्जनम् व्याकरणम् घण्टानादः प्रतिध्वनिः टङ्कारः छोटिका घण्टारवः घर्घरः अश्वखुरध्वनिः चीत्कारः पादाघातः युद्धनादः कोलाहलः बूत्कारः सकारः ढमढमकम् डमडमकम् धाराघोषः छुक्छुक् प्रबन्धः विपद् आपत्
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
ध्वनिः स्वनः निस्वनः स्वानः निस्वानः नादः निनादः निनदः नादितः अनुनादः निर्ह्रादः संह्रादः निर्घोषः घोषः निघुष्टम् रवः रावः आरावः विरावः संरावः आरवः स्वरः ध्वानः ध्वनः निध्वानः स्वनिः स्वनितम् क्वणः रणः कुणिन्दः घुः प्रत्ययः तुमुलः
Wordnet:
asmশ্্ব্দ
bdसोदोब
benশব্দ
gujઅવાજ
hinध्वनि
kanಧ್ವನಿ
kokआवाज
malശബ്ദം
marध्वनी
mniꯃꯈꯣꯜ
nepध्वनि
oriଧ୍ୱନି
panਆਵਾਜ਼
tamசத்தம்
telశబ్ధం
urdآواز , لفظ , بول , الاپ , پکار , صدا
See : शब्दप्रमाणम्, पदम्, ध्वनिः

Related Words

शब्दः   ध्वनी   ଧ୍ୱନି   శబ్ధం   word   ध्वनि   सोदोब   শব্দ   ਆਵਾਜ਼   ശബ്ദം   சத்தம்   শ্্ব্দ   અવાજ   ಧ್ವನಿ   sound   آواز   आवाज   घुः   कुणिन्दः   ध्वानः   नादितः   निध्वानः   निनदः   निनादः   निस्वनः   निस्वानः   क्वणः   संह्रादः   स्वनिः   स्वनितम्   स्वानः   आरावः   अनुनादः   रणः   नादः   निघुष्टम्   निर्घोषः   निर्ह्रादः   रावः   संरावः   स्वनः   quadrisyllable   gerund   dissyllable   cooing   clucking   रवः   vocable   dad   महानकः   धिक् धिक्   पदरवः   समुच्चयबोधकः   घर्घरः   सम्बन्धसूचकशब्दः   समाविष्टव्यापी   समावेशकव्यापी   epact   catchword   hurrah   स्तनितम्   जातिवाचकसंज्ञा   आकारणम्   आख्यातम्   तत्पुरुषः   तुमुलः   उत्क्रोशः   कथनाश्रयः   करतलध्वनिः   आस्फोटः   माशब्दः   रणतूर्यम्   धाराघोषः   द्विलिङ्गिन्   धन्यवादः   विपर्यायः   विरावः   समानार्थकः   हरिजनः   प्रत्ययः   expletive   monosyllable   गालिः   आरवः   ध्वनः   नामधेयम्   रूढः   रेभणम्   विस्फोटः   समादेशः   ध्वनिः   epithet   patter   हास्यम्   हाहाकारः   सर्वलिङ्गिन्   अव्ययम्   अभ्यागमनम्   उपसर्गः   एकारान्त   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP